Declension table of ?ṭikyamāna

Deva

NeuterSingularDualPlural
Nominativeṭikyamānam ṭikyamāne ṭikyamānāni
Vocativeṭikyamāna ṭikyamāne ṭikyamānāni
Accusativeṭikyamānam ṭikyamāne ṭikyamānāni
Instrumentalṭikyamānena ṭikyamānābhyām ṭikyamānaiḥ
Dativeṭikyamānāya ṭikyamānābhyām ṭikyamānebhyaḥ
Ablativeṭikyamānāt ṭikyamānābhyām ṭikyamānebhyaḥ
Genitiveṭikyamānasya ṭikyamānayoḥ ṭikyamānānām
Locativeṭikyamāne ṭikyamānayoḥ ṭikyamāneṣu

Compound ṭikyamāna -

Adverb -ṭikyamānam -ṭikyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria