Declension table of ?ṭikyamāna

Deva

MasculineSingularDualPlural
Nominativeṭikyamānaḥ ṭikyamānau ṭikyamānāḥ
Vocativeṭikyamāna ṭikyamānau ṭikyamānāḥ
Accusativeṭikyamānam ṭikyamānau ṭikyamānān
Instrumentalṭikyamānena ṭikyamānābhyām ṭikyamānaiḥ ṭikyamānebhiḥ
Dativeṭikyamānāya ṭikyamānābhyām ṭikyamānebhyaḥ
Ablativeṭikyamānāt ṭikyamānābhyām ṭikyamānebhyaḥ
Genitiveṭikyamānasya ṭikyamānayoḥ ṭikyamānānām
Locativeṭikyamāne ṭikyamānayoḥ ṭikyamāneṣu

Compound ṭikyamāna -

Adverb -ṭikyamānam -ṭikyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria