Declension table of ?ṭiktavatī

Deva

FeminineSingularDualPlural
Nominativeṭiktavatī ṭiktavatyau ṭiktavatyaḥ
Vocativeṭiktavati ṭiktavatyau ṭiktavatyaḥ
Accusativeṭiktavatīm ṭiktavatyau ṭiktavatīḥ
Instrumentalṭiktavatyā ṭiktavatībhyām ṭiktavatībhiḥ
Dativeṭiktavatyai ṭiktavatībhyām ṭiktavatībhyaḥ
Ablativeṭiktavatyāḥ ṭiktavatībhyām ṭiktavatībhyaḥ
Genitiveṭiktavatyāḥ ṭiktavatyoḥ ṭiktavatīnām
Locativeṭiktavatyām ṭiktavatyoḥ ṭiktavatīṣu

Compound ṭiktavati - ṭiktavatī -

Adverb -ṭiktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria