Declension table of ?ṭiktavat

Deva

MasculineSingularDualPlural
Nominativeṭiktavān ṭiktavantau ṭiktavantaḥ
Vocativeṭiktavan ṭiktavantau ṭiktavantaḥ
Accusativeṭiktavantam ṭiktavantau ṭiktavataḥ
Instrumentalṭiktavatā ṭiktavadbhyām ṭiktavadbhiḥ
Dativeṭiktavate ṭiktavadbhyām ṭiktavadbhyaḥ
Ablativeṭiktavataḥ ṭiktavadbhyām ṭiktavadbhyaḥ
Genitiveṭiktavataḥ ṭiktavatoḥ ṭiktavatām
Locativeṭiktavati ṭiktavatoḥ ṭiktavatsu

Compound ṭiktavat -

Adverb -ṭiktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria