Declension table of ?ṭikta

Deva

MasculineSingularDualPlural
Nominativeṭiktaḥ ṭiktau ṭiktāḥ
Vocativeṭikta ṭiktau ṭiktāḥ
Accusativeṭiktam ṭiktau ṭiktān
Instrumentalṭiktena ṭiktābhyām ṭiktaiḥ ṭiktebhiḥ
Dativeṭiktāya ṭiktābhyām ṭiktebhyaḥ
Ablativeṭiktāt ṭiktābhyām ṭiktebhyaḥ
Genitiveṭiktasya ṭiktayoḥ ṭiktānām
Locativeṭikte ṭiktayoḥ ṭikteṣu

Compound ṭikta -

Adverb -ṭiktam -ṭiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria