Declension table of ?ṭīkyamāna

Deva

MasculineSingularDualPlural
Nominativeṭīkyamānaḥ ṭīkyamānau ṭīkyamānāḥ
Vocativeṭīkyamāna ṭīkyamānau ṭīkyamānāḥ
Accusativeṭīkyamānam ṭīkyamānau ṭīkyamānān
Instrumentalṭīkyamānena ṭīkyamānābhyām ṭīkyamānaiḥ ṭīkyamānebhiḥ
Dativeṭīkyamānāya ṭīkyamānābhyām ṭīkyamānebhyaḥ
Ablativeṭīkyamānāt ṭīkyamānābhyām ṭīkyamānebhyaḥ
Genitiveṭīkyamānasya ṭīkyamānayoḥ ṭīkyamānānām
Locativeṭīkyamāne ṭīkyamānayoḥ ṭīkyamāneṣu

Compound ṭīkyamāna -

Adverb -ṭīkyamānam -ṭīkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria