Declension table of ?ṭīktavat

Deva

MasculineSingularDualPlural
Nominativeṭīktavān ṭīktavantau ṭīktavantaḥ
Vocativeṭīktavan ṭīktavantau ṭīktavantaḥ
Accusativeṭīktavantam ṭīktavantau ṭīktavataḥ
Instrumentalṭīktavatā ṭīktavadbhyām ṭīktavadbhiḥ
Dativeṭīktavate ṭīktavadbhyām ṭīktavadbhyaḥ
Ablativeṭīktavataḥ ṭīktavadbhyām ṭīktavadbhyaḥ
Genitiveṭīktavataḥ ṭīktavatoḥ ṭīktavatām
Locativeṭīktavati ṭīktavatoḥ ṭīktavatsu

Compound ṭīktavat -

Adverb -ṭīktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria