Declension table of ?ṭīkitavya

Deva

NeuterSingularDualPlural
Nominativeṭīkitavyam ṭīkitavye ṭīkitavyāni
Vocativeṭīkitavya ṭīkitavye ṭīkitavyāni
Accusativeṭīkitavyam ṭīkitavye ṭīkitavyāni
Instrumentalṭīkitavyena ṭīkitavyābhyām ṭīkitavyaiḥ
Dativeṭīkitavyāya ṭīkitavyābhyām ṭīkitavyebhyaḥ
Ablativeṭīkitavyāt ṭīkitavyābhyām ṭīkitavyebhyaḥ
Genitiveṭīkitavyasya ṭīkitavyayoḥ ṭīkitavyānām
Locativeṭīkitavye ṭīkitavyayoḥ ṭīkitavyeṣu

Compound ṭīkitavya -

Adverb -ṭīkitavyam -ṭīkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria