Declension table of ?ṭīkitavya

Deva

MasculineSingularDualPlural
Nominativeṭīkitavyaḥ ṭīkitavyau ṭīkitavyāḥ
Vocativeṭīkitavya ṭīkitavyau ṭīkitavyāḥ
Accusativeṭīkitavyam ṭīkitavyau ṭīkitavyān
Instrumentalṭīkitavyena ṭīkitavyābhyām ṭīkitavyaiḥ ṭīkitavyebhiḥ
Dativeṭīkitavyāya ṭīkitavyābhyām ṭīkitavyebhyaḥ
Ablativeṭīkitavyāt ṭīkitavyābhyām ṭīkitavyebhyaḥ
Genitiveṭīkitavyasya ṭīkitavyayoḥ ṭīkitavyānām
Locativeṭīkitavye ṭīkitavyayoḥ ṭīkitavyeṣu

Compound ṭīkitavya -

Adverb -ṭīkitavyam -ṭīkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria