Declension table of ?ṭīkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṭīkiṣyamāṇā ṭīkiṣyamāṇe ṭīkiṣyamāṇāḥ
Vocativeṭīkiṣyamāṇe ṭīkiṣyamāṇe ṭīkiṣyamāṇāḥ
Accusativeṭīkiṣyamāṇām ṭīkiṣyamāṇe ṭīkiṣyamāṇāḥ
Instrumentalṭīkiṣyamāṇayā ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇābhiḥ
Dativeṭīkiṣyamāṇāyai ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇābhyaḥ
Ablativeṭīkiṣyamāṇāyāḥ ṭīkiṣyamāṇābhyām ṭīkiṣyamāṇābhyaḥ
Genitiveṭīkiṣyamāṇāyāḥ ṭīkiṣyamāṇayoḥ ṭīkiṣyamāṇānām
Locativeṭīkiṣyamāṇāyām ṭīkiṣyamāṇayoḥ ṭīkiṣyamāṇāsu

Adverb -ṭīkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria