Declension table of ?ṭiṭikvas

Deva

NeuterSingularDualPlural
Nominativeṭiṭikvat ṭiṭikuṣī ṭiṭikvāṃsi
Vocativeṭiṭikvat ṭiṭikuṣī ṭiṭikvāṃsi
Accusativeṭiṭikvat ṭiṭikuṣī ṭiṭikvāṃsi
Instrumentalṭiṭikuṣā ṭiṭikvadbhyām ṭiṭikvadbhiḥ
Dativeṭiṭikuṣe ṭiṭikvadbhyām ṭiṭikvadbhyaḥ
Ablativeṭiṭikuṣaḥ ṭiṭikvadbhyām ṭiṭikvadbhyaḥ
Genitiveṭiṭikuṣaḥ ṭiṭikuṣoḥ ṭiṭikuṣām
Locativeṭiṭikuṣi ṭiṭikuṣoḥ ṭiṭikvatsu

Compound ṭiṭikvat -

Adverb -ṭiṭikvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria