Declension table of ?ṭiṭikvas

Deva

MasculineSingularDualPlural
Nominativeṭiṭikvān ṭiṭikvāṃsau ṭiṭikvāṃsaḥ
Vocativeṭiṭikvan ṭiṭikvāṃsau ṭiṭikvāṃsaḥ
Accusativeṭiṭikvāṃsam ṭiṭikvāṃsau ṭiṭikuṣaḥ
Instrumentalṭiṭikuṣā ṭiṭikvadbhyām ṭiṭikvadbhiḥ
Dativeṭiṭikuṣe ṭiṭikvadbhyām ṭiṭikvadbhyaḥ
Ablativeṭiṭikuṣaḥ ṭiṭikvadbhyām ṭiṭikvadbhyaḥ
Genitiveṭiṭikuṣaḥ ṭiṭikuṣoḥ ṭiṭikuṣām
Locativeṭiṭikuṣi ṭiṭikuṣoḥ ṭiṭikvatsu

Compound ṭiṭikvat -

Adverb -ṭiṭikvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria