Declension table of ?ṭiṭīkvas

Deva

NeuterSingularDualPlural
Nominativeṭiṭīkvat ṭiṭīkuṣī ṭiṭīkvāṃsi
Vocativeṭiṭīkvat ṭiṭīkuṣī ṭiṭīkvāṃsi
Accusativeṭiṭīkvat ṭiṭīkuṣī ṭiṭīkvāṃsi
Instrumentalṭiṭīkuṣā ṭiṭīkvadbhyām ṭiṭīkvadbhiḥ
Dativeṭiṭīkuṣe ṭiṭīkvadbhyām ṭiṭīkvadbhyaḥ
Ablativeṭiṭīkuṣaḥ ṭiṭīkvadbhyām ṭiṭīkvadbhyaḥ
Genitiveṭiṭīkuṣaḥ ṭiṭīkuṣoḥ ṭiṭīkuṣām
Locativeṭiṭīkuṣi ṭiṭīkuṣoḥ ṭiṭīkvatsu

Compound ṭiṭīkvat -

Adverb -ṭiṭīkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria