Declension table of ?ṭiṭīkuṣī

Deva

FeminineSingularDualPlural
Nominativeṭiṭīkuṣī ṭiṭīkuṣyau ṭiṭīkuṣyaḥ
Vocativeṭiṭīkuṣi ṭiṭīkuṣyau ṭiṭīkuṣyaḥ
Accusativeṭiṭīkuṣīm ṭiṭīkuṣyau ṭiṭīkuṣīḥ
Instrumentalṭiṭīkuṣyā ṭiṭīkuṣībhyām ṭiṭīkuṣībhiḥ
Dativeṭiṭīkuṣyai ṭiṭīkuṣībhyām ṭiṭīkuṣībhyaḥ
Ablativeṭiṭīkuṣyāḥ ṭiṭīkuṣībhyām ṭiṭīkuṣībhyaḥ
Genitiveṭiṭīkuṣyāḥ ṭiṭīkuṣyoḥ ṭiṭīkuṣīṇām
Locativeṭiṭīkuṣyām ṭiṭīkuṣyoḥ ṭiṭīkuṣīṣu

Compound ṭiṭīkuṣi - ṭiṭīkuṣī -

Adverb -ṭiṭīkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria