Declension table of ?ṭiṭīkānā

Deva

FeminineSingularDualPlural
Nominativeṭiṭīkānā ṭiṭīkāne ṭiṭīkānāḥ
Vocativeṭiṭīkāne ṭiṭīkāne ṭiṭīkānāḥ
Accusativeṭiṭīkānām ṭiṭīkāne ṭiṭīkānāḥ
Instrumentalṭiṭīkānayā ṭiṭīkānābhyām ṭiṭīkānābhiḥ
Dativeṭiṭīkānāyai ṭiṭīkānābhyām ṭiṭīkānābhyaḥ
Ablativeṭiṭīkānāyāḥ ṭiṭīkānābhyām ṭiṭīkānābhyaḥ
Genitiveṭiṭīkānāyāḥ ṭiṭīkānayoḥ ṭiṭīkānānām
Locativeṭiṭīkānāyām ṭiṭīkānayoḥ ṭiṭīkānāsu

Adverb -ṭiṭīkānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria