Declension table of ?ṭiṭīkāna

Deva

NeuterSingularDualPlural
Nominativeṭiṭīkānam ṭiṭīkāne ṭiṭīkānāni
Vocativeṭiṭīkāna ṭiṭīkāne ṭiṭīkānāni
Accusativeṭiṭīkānam ṭiṭīkāne ṭiṭīkānāni
Instrumentalṭiṭīkānena ṭiṭīkānābhyām ṭiṭīkānaiḥ
Dativeṭiṭīkānāya ṭiṭīkānābhyām ṭiṭīkānebhyaḥ
Ablativeṭiṭīkānāt ṭiṭīkānābhyām ṭiṭīkānebhyaḥ
Genitiveṭiṭīkānasya ṭiṭīkānayoḥ ṭiṭīkānānām
Locativeṭiṭīkāne ṭiṭīkānayoḥ ṭiṭīkāneṣu

Compound ṭiṭīkāna -

Adverb -ṭiṭīkānam -ṭiṭīkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria