Declension table of ?ṭiṭīkāna

Deva

MasculineSingularDualPlural
Nominativeṭiṭīkānaḥ ṭiṭīkānau ṭiṭīkānāḥ
Vocativeṭiṭīkāna ṭiṭīkānau ṭiṭīkānāḥ
Accusativeṭiṭīkānam ṭiṭīkānau ṭiṭīkānān
Instrumentalṭiṭīkānena ṭiṭīkānābhyām ṭiṭīkānaiḥ ṭiṭīkānebhiḥ
Dativeṭiṭīkānāya ṭiṭīkānābhyām ṭiṭīkānebhyaḥ
Ablativeṭiṭīkānāt ṭiṭīkānābhyām ṭiṭīkānebhyaḥ
Genitiveṭiṭīkānasya ṭiṭīkānayoḥ ṭiṭīkānānām
Locativeṭiṭīkāne ṭiṭīkānayoḥ ṭiṭīkāneṣu

Compound ṭiṭīkāna -

Adverb -ṭiṭīkānam -ṭiṭīkānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria