Declension table of ?ṭekiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṭekiṣyamāṇā ṭekiṣyamāṇe ṭekiṣyamāṇāḥ
Vocativeṭekiṣyamāṇe ṭekiṣyamāṇe ṭekiṣyamāṇāḥ
Accusativeṭekiṣyamāṇām ṭekiṣyamāṇe ṭekiṣyamāṇāḥ
Instrumentalṭekiṣyamāṇayā ṭekiṣyamāṇābhyām ṭekiṣyamāṇābhiḥ
Dativeṭekiṣyamāṇāyai ṭekiṣyamāṇābhyām ṭekiṣyamāṇābhyaḥ
Ablativeṭekiṣyamāṇāyāḥ ṭekiṣyamāṇābhyām ṭekiṣyamāṇābhyaḥ
Genitiveṭekiṣyamāṇāyāḥ ṭekiṣyamāṇayoḥ ṭekiṣyamāṇānām
Locativeṭekiṣyamāṇāyām ṭekiṣyamāṇayoḥ ṭekiṣyamāṇāsu

Adverb -ṭekiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria