Declension table of ?ṭekantī

Deva

FeminineSingularDualPlural
Nominativeṭekantī ṭekantyau ṭekantyaḥ
Vocativeṭekanti ṭekantyau ṭekantyaḥ
Accusativeṭekantīm ṭekantyau ṭekantīḥ
Instrumentalṭekantyā ṭekantībhyām ṭekantībhiḥ
Dativeṭekantyai ṭekantībhyām ṭekantībhyaḥ
Ablativeṭekantyāḥ ṭekantībhyām ṭekantībhyaḥ
Genitiveṭekantyāḥ ṭekantyoḥ ṭekantīnām
Locativeṭekantyām ṭekantyoḥ ṭekantīṣu

Compound ṭekanti - ṭekantī -

Adverb -ṭekanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria