Declension table of ?ṭaṅkayiṣyat

Deva

NeuterSingularDualPlural
Nominativeṭaṅkayiṣyat ṭaṅkayiṣyantī ṭaṅkayiṣyatī ṭaṅkayiṣyanti
Vocativeṭaṅkayiṣyat ṭaṅkayiṣyantī ṭaṅkayiṣyatī ṭaṅkayiṣyanti
Accusativeṭaṅkayiṣyat ṭaṅkayiṣyantī ṭaṅkayiṣyatī ṭaṅkayiṣyanti
Instrumentalṭaṅkayiṣyatā ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhiḥ
Dativeṭaṅkayiṣyate ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhyaḥ
Ablativeṭaṅkayiṣyataḥ ṭaṅkayiṣyadbhyām ṭaṅkayiṣyadbhyaḥ
Genitiveṭaṅkayiṣyataḥ ṭaṅkayiṣyatoḥ ṭaṅkayiṣyatām
Locativeṭaṅkayiṣyati ṭaṅkayiṣyatoḥ ṭaṅkayiṣyatsu

Adverb -ṭaṅkayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria