Declension table of ?ṣaṭcaraṇī

Deva

FeminineSingularDualPlural
Nominativeṣaṭcaraṇī ṣaṭcaraṇyau ṣaṭcaraṇyaḥ
Vocativeṣaṭcaraṇi ṣaṭcaraṇyau ṣaṭcaraṇyaḥ
Accusativeṣaṭcaraṇīm ṣaṭcaraṇyau ṣaṭcaraṇīḥ
Instrumentalṣaṭcaraṇyā ṣaṭcaraṇībhyām ṣaṭcaraṇībhiḥ
Dativeṣaṭcaraṇyai ṣaṭcaraṇībhyām ṣaṭcaraṇībhyaḥ
Ablativeṣaṭcaraṇyāḥ ṣaṭcaraṇībhyām ṣaṭcaraṇībhyaḥ
Genitiveṣaṭcaraṇyāḥ ṣaṭcaraṇyoḥ ṣaṭcaraṇīnām
Locativeṣaṭcaraṇyām ṣaṭcaraṇyoḥ ṣaṭcaraṇīṣu

Compound ṣaṭcaraṇi - ṣaṭcaraṇī -

Adverb -ṣaṭcaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria