Declension table of ?ṣaṇṇavatī

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇavatī ṣaṇṇavatyau ṣaṇṇavatyaḥ
Vocativeṣaṇṇavati ṣaṇṇavatyau ṣaṇṇavatyaḥ
Accusativeṣaṇṇavatīm ṣaṇṇavatyau ṣaṇṇavatīḥ
Instrumentalṣaṇṇavatyā ṣaṇṇavatībhyām ṣaṇṇavatībhiḥ
Dativeṣaṇṇavatyai ṣaṇṇavatībhyām ṣaṇṇavatībhyaḥ
Ablativeṣaṇṇavatyāḥ ṣaṇṇavatībhyām ṣaṇṇavatībhyaḥ
Genitiveṣaṇṇavatyāḥ ṣaṇṇavatyoḥ ṣaṇṇavatīnām
Locativeṣaṇṇavatyām ṣaṇṇavatyoḥ ṣaṇṇavatīṣu

Compound ṣaṇṇavati - ṣaṇṇavatī -

Adverb -ṣaṇṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria