Declension table of ?ṣaḍdarśanī

Deva

FeminineSingularDualPlural
Nominativeṣaḍdarśanī ṣaḍdarśanyau ṣaḍdarśanyaḥ
Vocativeṣaḍdarśani ṣaḍdarśanyau ṣaḍdarśanyaḥ
Accusativeṣaḍdarśanīm ṣaḍdarśanyau ṣaḍdarśanīḥ
Instrumentalṣaḍdarśanyā ṣaḍdarśanībhyām ṣaḍdarśanībhiḥ
Dativeṣaḍdarśanyai ṣaḍdarśanībhyām ṣaḍdarśanībhyaḥ
Ablativeṣaḍdarśanyāḥ ṣaḍdarśanībhyām ṣaḍdarśanībhyaḥ
Genitiveṣaḍdarśanyāḥ ṣaḍdarśanyoḥ ṣaḍdarśanīnām
Locativeṣaḍdarśanyām ṣaḍdarśanyoḥ ṣaḍdarśanīṣu

Compound ṣaḍdarśani - ṣaḍdarśanī -

Adverb -ṣaḍdarśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria