Declension table of ?ṣaḍaśītitamī

Deva

FeminineSingularDualPlural
Nominativeṣaḍaśītitamī ṣaḍaśītitamyau ṣaḍaśītitamyaḥ
Vocativeṣaḍaśītitami ṣaḍaśītitamyau ṣaḍaśītitamyaḥ
Accusativeṣaḍaśītitamīm ṣaḍaśītitamyau ṣaḍaśītitamīḥ
Instrumentalṣaḍaśītitamyā ṣaḍaśītitamībhyām ṣaḍaśītitamībhiḥ
Dativeṣaḍaśītitamyai ṣaḍaśītitamībhyām ṣaḍaśītitamībhyaḥ
Ablativeṣaḍaśītitamyāḥ ṣaḍaśītitamībhyām ṣaḍaśītitamībhyaḥ
Genitiveṣaḍaśītitamyāḥ ṣaḍaśītitamyoḥ ṣaḍaśītitamīnām
Locativeṣaḍaśītitamyām ṣaḍaśītitamyoḥ ṣaḍaśītitamīṣu

Compound ṣaḍaśītitami - ṣaḍaśītitamī -

Adverb -ṣaḍaśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria