Declension table of ?ṛtayitavyā

Deva

FeminineSingularDualPlural
Nominativeṛtayitavyā ṛtayitavye ṛtayitavyāḥ
Vocativeṛtayitavye ṛtayitavye ṛtayitavyāḥ
Accusativeṛtayitavyām ṛtayitavye ṛtayitavyāḥ
Instrumentalṛtayitavyayā ṛtayitavyābhyām ṛtayitavyābhiḥ
Dativeṛtayitavyāyai ṛtayitavyābhyām ṛtayitavyābhyaḥ
Ablativeṛtayitavyāyāḥ ṛtayitavyābhyām ṛtayitavyābhyaḥ
Genitiveṛtayitavyāyāḥ ṛtayitavyayoḥ ṛtayitavyānām
Locativeṛtayitavyāyām ṛtayitavyayoḥ ṛtayitavyāsu

Adverb -ṛtayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria