Declension table of ?ṛtayiṣyat

Deva

MasculineSingularDualPlural
Nominativeṛtayiṣyan ṛtayiṣyantau ṛtayiṣyantaḥ
Vocativeṛtayiṣyan ṛtayiṣyantau ṛtayiṣyantaḥ
Accusativeṛtayiṣyantam ṛtayiṣyantau ṛtayiṣyataḥ
Instrumentalṛtayiṣyatā ṛtayiṣyadbhyām ṛtayiṣyadbhiḥ
Dativeṛtayiṣyate ṛtayiṣyadbhyām ṛtayiṣyadbhyaḥ
Ablativeṛtayiṣyataḥ ṛtayiṣyadbhyām ṛtayiṣyadbhyaḥ
Genitiveṛtayiṣyataḥ ṛtayiṣyatoḥ ṛtayiṣyatām
Locativeṛtayiṣyati ṛtayiṣyatoḥ ṛtayiṣyatsu

Compound ṛtayiṣyat -

Adverb -ṛtayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria