Declension table of ?ṛtayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛtayiṣyamāṇā ṛtayiṣyamāṇe ṛtayiṣyamāṇāḥ
Vocativeṛtayiṣyamāṇe ṛtayiṣyamāṇe ṛtayiṣyamāṇāḥ
Accusativeṛtayiṣyamāṇām ṛtayiṣyamāṇe ṛtayiṣyamāṇāḥ
Instrumentalṛtayiṣyamāṇayā ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇābhiḥ
Dativeṛtayiṣyamāṇāyai ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇābhyaḥ
Ablativeṛtayiṣyamāṇāyāḥ ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇābhyaḥ
Genitiveṛtayiṣyamāṇāyāḥ ṛtayiṣyamāṇayoḥ ṛtayiṣyamāṇānām
Locativeṛtayiṣyamāṇāyām ṛtayiṣyamāṇayoḥ ṛtayiṣyamāṇāsu

Adverb -ṛtayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria