Declension table of ?ṛtayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṛtayiṣyamāṇaḥ ṛtayiṣyamāṇau ṛtayiṣyamāṇāḥ
Vocativeṛtayiṣyamāṇa ṛtayiṣyamāṇau ṛtayiṣyamāṇāḥ
Accusativeṛtayiṣyamāṇam ṛtayiṣyamāṇau ṛtayiṣyamāṇān
Instrumentalṛtayiṣyamāṇena ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇaiḥ ṛtayiṣyamāṇebhiḥ
Dativeṛtayiṣyamāṇāya ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇebhyaḥ
Ablativeṛtayiṣyamāṇāt ṛtayiṣyamāṇābhyām ṛtayiṣyamāṇebhyaḥ
Genitiveṛtayiṣyamāṇasya ṛtayiṣyamāṇayoḥ ṛtayiṣyamāṇānām
Locativeṛtayiṣyamāṇe ṛtayiṣyamāṇayoḥ ṛtayiṣyamāṇeṣu

Compound ṛtayiṣyamāṇa -

Adverb -ṛtayiṣyamāṇam -ṛtayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria