सुबन्तावली ?ऋतसद्

Roma

पुमान्एकद्विबहु
प्रथमाऋतसत् ऋतसदौ ऋतसदः
सम्बोधनम्ऋतसत् ऋतसदौ ऋतसदः
द्वितीयाऋतसदम् ऋतसदौ ऋतसदः
तृतीयाऋतसदा ऋतसद्भ्याम् ऋतसद्भिः
चतुर्थीऋतसदे ऋतसद्भ्याम् ऋतसद्भ्यः
पञ्चमीऋतसदः ऋतसद्भ्याम् ऋतसद्भ्यः
षष्ठीऋतसदः ऋतसदोः ऋतसदाम्
सप्तमीऋतसदि ऋतसदोः ऋतसत्सु

समास ऋतसत्

अव्यय ॰ऋतसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria