सुबन्तावली ?ऋतध्वज

Roma

पुमान्एकद्विबहु
प्रथमाऋतध्वजः ऋतध्वजौ ऋतध्वजाः
सम्बोधनम्ऋतध्वज ऋतध्वजौ ऋतध्वजाः
द्वितीयाऋतध्वजम् ऋतध्वजौ ऋतध्वजान्
तृतीयाऋतध्वजेन ऋतध्वजाभ्याम् ऋतध्वजैः ऋतध्वजेभिः
चतुर्थीऋतध्वजाय ऋतध्वजाभ्याम् ऋतध्वजेभ्यः
पञ्चमीऋतध्वजात् ऋतध्वजाभ्याम् ऋतध्वजेभ्यः
षष्ठीऋतध्वजस्य ऋतध्वजयोः ऋतध्वजानाम्
सप्तमीऋतध्वजे ऋतध्वजयोः ऋतध्वजेषु

समास ऋतध्वज

अव्यय ॰ऋतध्वजम् ॰ऋतध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria