Declension table of ?ṛtāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeṛtāyiṣyat ṛtāyiṣyantī ṛtāyiṣyatī ṛtāyiṣyanti
Vocativeṛtāyiṣyat ṛtāyiṣyantī ṛtāyiṣyatī ṛtāyiṣyanti
Accusativeṛtāyiṣyat ṛtāyiṣyantī ṛtāyiṣyatī ṛtāyiṣyanti
Instrumentalṛtāyiṣyatā ṛtāyiṣyadbhyām ṛtāyiṣyadbhiḥ
Dativeṛtāyiṣyate ṛtāyiṣyadbhyām ṛtāyiṣyadbhyaḥ
Ablativeṛtāyiṣyataḥ ṛtāyiṣyadbhyām ṛtāyiṣyadbhyaḥ
Genitiveṛtāyiṣyataḥ ṛtāyiṣyatoḥ ṛtāyiṣyatām
Locativeṛtāyiṣyati ṛtāyiṣyatoḥ ṛtāyiṣyatsu

Adverb -ṛtāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria