Declension table of ?ṛtāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṛtāyiṣyantī ṛtāyiṣyantyau ṛtāyiṣyantyaḥ
Vocativeṛtāyiṣyanti ṛtāyiṣyantyau ṛtāyiṣyantyaḥ
Accusativeṛtāyiṣyantīm ṛtāyiṣyantyau ṛtāyiṣyantīḥ
Instrumentalṛtāyiṣyantyā ṛtāyiṣyantībhyām ṛtāyiṣyantībhiḥ
Dativeṛtāyiṣyantyai ṛtāyiṣyantībhyām ṛtāyiṣyantībhyaḥ
Ablativeṛtāyiṣyantyāḥ ṛtāyiṣyantībhyām ṛtāyiṣyantībhyaḥ
Genitiveṛtāyiṣyantyāḥ ṛtāyiṣyantyoḥ ṛtāyiṣyantīnām
Locativeṛtāyiṣyantyām ṛtāyiṣyantyoḥ ṛtāyiṣyantīṣu

Compound ṛtāyiṣyanti - ṛtāyiṣyantī -

Adverb -ṛtāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria