Declension table of ?ṛtāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛtāyiṣyamāṇā ṛtāyiṣyamāṇe ṛtāyiṣyamāṇāḥ
Vocativeṛtāyiṣyamāṇe ṛtāyiṣyamāṇe ṛtāyiṣyamāṇāḥ
Accusativeṛtāyiṣyamāṇām ṛtāyiṣyamāṇe ṛtāyiṣyamāṇāḥ
Instrumentalṛtāyiṣyamāṇayā ṛtāyiṣyamāṇābhyām ṛtāyiṣyamāṇābhiḥ
Dativeṛtāyiṣyamāṇāyai ṛtāyiṣyamāṇābhyām ṛtāyiṣyamāṇābhyaḥ
Ablativeṛtāyiṣyamāṇāyāḥ ṛtāyiṣyamāṇābhyām ṛtāyiṣyamāṇābhyaḥ
Genitiveṛtāyiṣyamāṇāyāḥ ṛtāyiṣyamāṇayoḥ ṛtāyiṣyamāṇānām
Locativeṛtāyiṣyamāṇāyām ṛtāyiṣyamāṇayoḥ ṛtāyiṣyamāṇāsu

Adverb -ṛtāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria