Declension table of ?ṛtāyat

Deva

NeuterSingularDualPlural
Nominativeṛtāyat ṛtāyantī ṛtāyatī ṛtāyanti
Vocativeṛtāyat ṛtāyantī ṛtāyatī ṛtāyanti
Accusativeṛtāyat ṛtāyantī ṛtāyatī ṛtāyanti
Instrumentalṛtāyatā ṛtāyadbhyām ṛtāyadbhiḥ
Dativeṛtāyate ṛtāyadbhyām ṛtāyadbhyaḥ
Ablativeṛtāyataḥ ṛtāyadbhyām ṛtāyadbhyaḥ
Genitiveṛtāyataḥ ṛtāyatoḥ ṛtāyatām
Locativeṛtāyati ṛtāyatoḥ ṛtāyatsu

Adverb -ṛtāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria