Declension table of ?ṛphuṣī

Deva

FeminineSingularDualPlural
Nominativeṛphuṣī ṛphuṣyau ṛphuṣyaḥ
Vocativeṛphuṣi ṛphuṣyau ṛphuṣyaḥ
Accusativeṛphuṣīm ṛphuṣyau ṛphuṣīḥ
Instrumentalṛphuṣyā ṛphuṣībhyām ṛphuṣībhiḥ
Dativeṛphuṣyai ṛphuṣībhyām ṛphuṣībhyaḥ
Ablativeṛphuṣyāḥ ṛphuṣībhyām ṛphuṣībhyaḥ
Genitiveṛphuṣyāḥ ṛphuṣyoḥ ṛphuṣīṇām
Locativeṛphuṣyām ṛphuṣyoḥ ṛphuṣīṣu

Compound ṛphuṣi - ṛphuṣī -

Adverb -ṛphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria