Declension table of ?ṛphāṇa

Deva

MasculineSingularDualPlural
Nominativeṛphāṇaḥ ṛphāṇau ṛphāṇāḥ
Vocativeṛphāṇa ṛphāṇau ṛphāṇāḥ
Accusativeṛphāṇam ṛphāṇau ṛphāṇān
Instrumentalṛphāṇena ṛphāṇābhyām ṛphāṇaiḥ ṛphāṇebhiḥ
Dativeṛphāṇāya ṛphāṇābhyām ṛphāṇebhyaḥ
Ablativeṛphāṇāt ṛphāṇābhyām ṛphāṇebhyaḥ
Genitiveṛphāṇasya ṛphāṇayoḥ ṛphāṇānām
Locativeṛphāṇe ṛphāṇayoḥ ṛphāṇeṣu

Compound ṛphāṇa -

Adverb -ṛphāṇam -ṛphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria