Declension table of ?ṛmphitavat

Deva

NeuterSingularDualPlural
Nominativeṛmphitavat ṛmphitavantī ṛmphitavatī ṛmphitavanti
Vocativeṛmphitavat ṛmphitavantī ṛmphitavatī ṛmphitavanti
Accusativeṛmphitavat ṛmphitavantī ṛmphitavatī ṛmphitavanti
Instrumentalṛmphitavatā ṛmphitavadbhyām ṛmphitavadbhiḥ
Dativeṛmphitavate ṛmphitavadbhyām ṛmphitavadbhyaḥ
Ablativeṛmphitavataḥ ṛmphitavadbhyām ṛmphitavadbhyaḥ
Genitiveṛmphitavataḥ ṛmphitavatoḥ ṛmphitavatām
Locativeṛmphitavati ṛmphitavatoḥ ṛmphitavatsu

Adverb -ṛmphitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria