Declension table of ?ṛmphiṣyat

Deva

MasculineSingularDualPlural
Nominativeṛmphiṣyan ṛmphiṣyantau ṛmphiṣyantaḥ
Vocativeṛmphiṣyan ṛmphiṣyantau ṛmphiṣyantaḥ
Accusativeṛmphiṣyantam ṛmphiṣyantau ṛmphiṣyataḥ
Instrumentalṛmphiṣyatā ṛmphiṣyadbhyām ṛmphiṣyadbhiḥ
Dativeṛmphiṣyate ṛmphiṣyadbhyām ṛmphiṣyadbhyaḥ
Ablativeṛmphiṣyataḥ ṛmphiṣyadbhyām ṛmphiṣyadbhyaḥ
Genitiveṛmphiṣyataḥ ṛmphiṣyatoḥ ṛmphiṣyatām
Locativeṛmphiṣyati ṛmphiṣyatoḥ ṛmphiṣyatsu

Compound ṛmphiṣyat -

Adverb -ṛmphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria