Declension table of ?ṛmphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṛmphiṣyamāṇā ṛmphiṣyamāṇe ṛmphiṣyamāṇāḥ
Vocativeṛmphiṣyamāṇe ṛmphiṣyamāṇe ṛmphiṣyamāṇāḥ
Accusativeṛmphiṣyamāṇām ṛmphiṣyamāṇe ṛmphiṣyamāṇāḥ
Instrumentalṛmphiṣyamāṇayā ṛmphiṣyamāṇābhyām ṛmphiṣyamāṇābhiḥ
Dativeṛmphiṣyamāṇāyai ṛmphiṣyamāṇābhyām ṛmphiṣyamāṇābhyaḥ
Ablativeṛmphiṣyamāṇāyāḥ ṛmphiṣyamāṇābhyām ṛmphiṣyamāṇābhyaḥ
Genitiveṛmphiṣyamāṇāyāḥ ṛmphiṣyamāṇayoḥ ṛmphiṣyamāṇānām
Locativeṛmphiṣyamāṇāyām ṛmphiṣyamāṇayoḥ ṛmphiṣyamāṇāsu

Adverb -ṛmphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria