Declension table of ?ṛmphaṇīya

Deva

NeuterSingularDualPlural
Nominativeṛmphaṇīyam ṛmphaṇīye ṛmphaṇīyāni
Vocativeṛmphaṇīya ṛmphaṇīye ṛmphaṇīyāni
Accusativeṛmphaṇīyam ṛmphaṇīye ṛmphaṇīyāni
Instrumentalṛmphaṇīyena ṛmphaṇīyābhyām ṛmphaṇīyaiḥ
Dativeṛmphaṇīyāya ṛmphaṇīyābhyām ṛmphaṇīyebhyaḥ
Ablativeṛmphaṇīyāt ṛmphaṇīyābhyām ṛmphaṇīyebhyaḥ
Genitiveṛmphaṇīyasya ṛmphaṇīyayoḥ ṛmphaṇīyānām
Locativeṛmphaṇīye ṛmphaṇīyayoḥ ṛmphaṇīyeṣu

Compound ṛmphaṇīya -

Adverb -ṛmphaṇīyam -ṛmphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria