Declension table of ?ṛktavat

Deva

NeuterSingularDualPlural
Nominativeṛktavat ṛktavantī ṛktavatī ṛktavanti
Vocativeṛktavat ṛktavantī ṛktavatī ṛktavanti
Accusativeṛktavat ṛktavantī ṛktavatī ṛktavanti
Instrumentalṛktavatā ṛktavadbhyām ṛktavadbhiḥ
Dativeṛktavate ṛktavadbhyām ṛktavadbhyaḥ
Ablativeṛktavataḥ ṛktavadbhyām ṛktavadbhyaḥ
Genitiveṛktavataḥ ṛktavatoḥ ṛktavatām
Locativeṛktavati ṛktavatoḥ ṛktavatsu

Adverb -ṛktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria