Declension table of ?ṛktavat

Deva

MasculineSingularDualPlural
Nominativeṛktavān ṛktavantau ṛktavantaḥ
Vocativeṛktavan ṛktavantau ṛktavantaḥ
Accusativeṛktavantam ṛktavantau ṛktavataḥ
Instrumentalṛktavatā ṛktavadbhyām ṛktavadbhiḥ
Dativeṛktavate ṛktavadbhyām ṛktavadbhyaḥ
Ablativeṛktavataḥ ṛktavadbhyām ṛktavadbhyaḥ
Genitiveṛktavataḥ ṛktavatoḥ ṛktavatām
Locativeṛktavati ṛktavatoḥ ṛktavatsu

Compound ṛktavat -

Adverb -ṛktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria