Declension table of ?ṛjivas

Deva

MasculineSingularDualPlural
Nominativeṛjivān ṛjivāṃsau ṛjivāṃsaḥ
Vocativeṛjivan ṛjivāṃsau ṛjivāṃsaḥ
Accusativeṛjivāṃsam ṛjivāṃsau ṛjuṣaḥ
Instrumentalṛjuṣā ṛjivadbhyām ṛjivadbhiḥ
Dativeṛjuṣe ṛjivadbhyām ṛjivadbhyaḥ
Ablativeṛjuṣaḥ ṛjivadbhyām ṛjivadbhyaḥ
Genitiveṛjuṣaḥ ṛjuṣoḥ ṛjuṣām
Locativeṛjuṣi ṛjuṣoḥ ṛjivatsu

Compound ṛjivat -

Adverb -ṛjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria