सुबन्तावली ?ऋहत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋहत् ऋहन्ती ऋहती ऋहन्ति
सम्बोधनम्ऋहत् ऋहन्ती ऋहती ऋहन्ति
द्वितीयाऋहत् ऋहन्ती ऋहती ऋहन्ति
तृतीयाऋहता ऋहद्भ्याम् ऋहद्भिः
चतुर्थीऋहते ऋहद्भ्याम् ऋहद्भ्यः
पञ्चमीऋहतः ऋहद्भ्याम् ऋहद्भ्यः
षष्ठीऋहतः ऋहतोः ऋहताम्
सप्तमीऋहति ऋहतोः ऋहत्सु

अव्यय ॰ऋहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria