Declension table of ?ṛṅgya

Deva

MasculineSingularDualPlural
Nominativeṛṅgyaḥ ṛṅgyau ṛṅgyāḥ
Vocativeṛṅgya ṛṅgyau ṛṅgyāḥ
Accusativeṛṅgyam ṛṅgyau ṛṅgyān
Instrumentalṛṅgyeṇa ṛṅgyābhyām ṛṅgyaiḥ ṛṅgyebhiḥ
Dativeṛṅgyāya ṛṅgyābhyām ṛṅgyebhyaḥ
Ablativeṛṅgyāt ṛṅgyābhyām ṛṅgyebhyaḥ
Genitiveṛṅgyasya ṛṅgyayoḥ ṛṅgyāṇām
Locativeṛṅgye ṛṅgyayoḥ ṛṅgyeṣu

Compound ṛṅgya -

Adverb -ṛṅgyam -ṛṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria