Declension table of ?ṛdhya

Deva

NeuterSingularDualPlural
Nominativeṛdhyam ṛdhye ṛdhyāni
Vocativeṛdhya ṛdhye ṛdhyāni
Accusativeṛdhyam ṛdhye ṛdhyāni
Instrumentalṛdhyena ṛdhyābhyām ṛdhyaiḥ
Dativeṛdhyāya ṛdhyābhyām ṛdhyebhyaḥ
Ablativeṛdhyāt ṛdhyābhyām ṛdhyebhyaḥ
Genitiveṛdhyasya ṛdhyayoḥ ṛdhyānām
Locativeṛdhye ṛdhyayoḥ ṛdhyeṣu

Compound ṛdhya -

Adverb -ṛdhyam -ṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria