Declension table of ?ṛddhiprāptāryā

Deva

FeminineSingularDualPlural
Nominativeṛddhiprāptāryā ṛddhiprāptārye ṛddhiprāptāryāḥ
Vocativeṛddhiprāptārye ṛddhiprāptārye ṛddhiprāptāryāḥ
Accusativeṛddhiprāptāryām ṛddhiprāptārye ṛddhiprāptāryāḥ
Instrumentalṛddhiprāptāryayā ṛddhiprāptāryābhyām ṛddhiprāptāryābhiḥ
Dativeṛddhiprāptāryāyai ṛddhiprāptāryābhyām ṛddhiprāptāryābhyaḥ
Ablativeṛddhiprāptāryāyāḥ ṛddhiprāptāryābhyām ṛddhiprāptāryābhyaḥ
Genitiveṛddhiprāptāryāyāḥ ṛddhiprāptāryayoḥ ṛddhiprāptāryāṇām
Locativeṛddhiprāptāryāyām ṛddhiprāptāryayoḥ ṛddhiprāptāryāsu

Adverb -ṛddhiprāptāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria