सुबन्तावली ऋच

Roma

पुमान्एकद्विबहु
प्रथमाऋचः ऋचौ ऋचाः
सम्बोधनम्ऋच ऋचौ ऋचाः
द्वितीयाऋचम् ऋचौ ऋचान्
तृतीयाऋचेन ऋचाभ्याम् ऋचैः ऋचेभिः
चतुर्थीऋचाय ऋचाभ्याम् ऋचेभ्यः
पञ्चमीऋचात् ऋचाभ्याम् ऋचेभ्यः
षष्ठीऋचस्य ऋचयोः ऋचानाम्
सप्तमीऋचे ऋचयोः ऋचेषु

समास ऋच

अव्यय ॰ऋचम् ॰ऋचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria