सुबन्तावली ?ऋषिजाङ्गलिकी

Roma

स्त्रीएकद्विबहु
प्रथमाऋषिजाङ्गलिकी ऋषिजाङ्गलिक्यौ ऋषिजाङ्गलिक्यः
सम्बोधनम्ऋषिजाङ्गलिकि ऋषिजाङ्गलिक्यौ ऋषिजाङ्गलिक्यः
द्वितीयाऋषिजाङ्गलिकीम् ऋषिजाङ्गलिक्यौ ऋषिजाङ्गलिकीः
तृतीयाऋषिजाङ्गलिक्या ऋषिजाङ्गलिकीभ्याम् ऋषिजाङ्गलिकीभिः
चतुर्थीऋषिजाङ्गलिक्यै ऋषिजाङ्गलिकीभ्याम् ऋषिजाङ्गलिकीभ्यः
पञ्चमीऋषिजाङ्गलिक्याः ऋषिजाङ्गलिकीभ्याम् ऋषिजाङ्गलिकीभ्यः
षष्ठीऋषिजाङ्गलिक्याः ऋषिजाङ्गलिक्योः ऋषिजाङ्गलिकीनाम्
सप्तमीऋषिजाङ्गलिक्याम् ऋषिजाङ्गलिक्योः ऋषिजाङ्गलिकीषु

समास ऋषिजाङ्गलिकि ऋषिजाङ्गलिकी

अव्यय ॰ऋषिजाङ्गलिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria