सुबन्तावली ?ऋषभक

Roma

पुमान्एकद्विबहु
प्रथमाऋषभकः ऋषभकौ ऋषभकाः
सम्बोधनम्ऋषभक ऋषभकौ ऋषभकाः
द्वितीयाऋषभकम् ऋषभकौ ऋषभकान्
तृतीयाऋषभकेण ऋषभकाभ्याम् ऋषभकैः ऋषभकेभिः
चतुर्थीऋषभकाय ऋषभकाभ्याम् ऋषभकेभ्यः
पञ्चमीऋषभकात् ऋषभकाभ्याम् ऋषभकेभ्यः
षष्ठीऋषभकस्य ऋषभकयोः ऋषभकाणाम्
सप्तमीऋषभके ऋषभकयोः ऋषभकेषु

समास ऋषभक

अव्यय ॰ऋषभकम् ॰ऋषभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria